Declension table of ?vividiṣitavya

Deva

MasculineSingularDualPlural
Nominativevividiṣitavyaḥ vividiṣitavyau vividiṣitavyāḥ
Vocativevividiṣitavya vividiṣitavyau vividiṣitavyāḥ
Accusativevividiṣitavyam vividiṣitavyau vividiṣitavyān
Instrumentalvividiṣitavyena vividiṣitavyābhyām vividiṣitavyaiḥ vividiṣitavyebhiḥ
Dativevividiṣitavyāya vividiṣitavyābhyām vividiṣitavyebhyaḥ
Ablativevividiṣitavyāt vividiṣitavyābhyām vividiṣitavyebhyaḥ
Genitivevividiṣitavyasya vividiṣitavyayoḥ vividiṣitavyānām
Locativevividiṣitavye vividiṣitavyayoḥ vividiṣitavyeṣu

Compound vividiṣitavya -

Adverb -vividiṣitavyam -vividiṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria