Declension table of ?vividiṣitā

Deva

FeminineSingularDualPlural
Nominativevividiṣitā vividiṣite vividiṣitāḥ
Vocativevividiṣite vividiṣite vividiṣitāḥ
Accusativevividiṣitām vividiṣite vividiṣitāḥ
Instrumentalvividiṣitayā vividiṣitābhyām vividiṣitābhiḥ
Dativevividiṣitāyai vividiṣitābhyām vividiṣitābhyaḥ
Ablativevividiṣitāyāḥ vividiṣitābhyām vividiṣitābhyaḥ
Genitivevividiṣitāyāḥ vividiṣitayoḥ vividiṣitānām
Locativevividiṣitāyām vividiṣitayoḥ vividiṣitāsu

Adverb -vividiṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria