Declension table of ?vividiṣat

Deva

NeuterSingularDualPlural
Nominativevividiṣat vividiṣantī vividiṣatī vividiṣanti
Vocativevividiṣat vividiṣantī vividiṣatī vividiṣanti
Accusativevividiṣat vividiṣantī vividiṣatī vividiṣanti
Instrumentalvividiṣatā vividiṣadbhyām vividiṣadbhiḥ
Dativevividiṣate vividiṣadbhyām vividiṣadbhyaḥ
Ablativevividiṣataḥ vividiṣadbhyām vividiṣadbhyaḥ
Genitivevividiṣataḥ vividiṣatoḥ vividiṣatām
Locativevividiṣati vividiṣatoḥ vividiṣatsu

Adverb -vividiṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria