Declension table of ?vividiṣat

Deva

MasculineSingularDualPlural
Nominativevividiṣan vividiṣantau vividiṣantaḥ
Vocativevividiṣan vividiṣantau vividiṣantaḥ
Accusativevividiṣantam vividiṣantau vividiṣataḥ
Instrumentalvividiṣatā vividiṣadbhyām vividiṣadbhiḥ
Dativevividiṣate vividiṣadbhyām vividiṣadbhyaḥ
Ablativevividiṣataḥ vividiṣadbhyām vividiṣadbhyaḥ
Genitivevividiṣataḥ vividiṣatoḥ vividiṣatām
Locativevividiṣati vividiṣatoḥ vividiṣatsu

Compound vividiṣat -

Adverb -vividiṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria