Declension table of ?vividiṣaṇīya

Deva

MasculineSingularDualPlural
Nominativevividiṣaṇīyaḥ vividiṣaṇīyau vividiṣaṇīyāḥ
Vocativevividiṣaṇīya vividiṣaṇīyau vividiṣaṇīyāḥ
Accusativevividiṣaṇīyam vividiṣaṇīyau vividiṣaṇīyān
Instrumentalvividiṣaṇīyena vividiṣaṇīyābhyām vividiṣaṇīyaiḥ vividiṣaṇīyebhiḥ
Dativevividiṣaṇīyāya vividiṣaṇīyābhyām vividiṣaṇīyebhyaḥ
Ablativevividiṣaṇīyāt vividiṣaṇīyābhyām vividiṣaṇīyebhyaḥ
Genitivevividiṣaṇīyasya vividiṣaṇīyayoḥ vividiṣaṇīyānām
Locativevividiṣaṇīye vividiṣaṇīyayoḥ vividiṣaṇīyeṣu

Compound vividiṣaṇīya -

Adverb -vividiṣaṇīyam -vividiṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria