Declension table of ?vividhvas

Deva

NeuterSingularDualPlural
Nominativevividhvat vividhvasī vividhvaṃsi
Vocativevividhvat vividhvasī vividhvaṃsi
Accusativevividhvat vividhvasī vividhvaṃsi
Instrumentalvividhvasā vividhvadbhyām vividhvadbhiḥ
Dativevividhvase vividhvadbhyām vividhvadbhyaḥ
Ablativevividhvasaḥ vividhvadbhyām vividhvadbhyaḥ
Genitivevividhvasaḥ vividhvasoḥ vividhvasām
Locativevividhvasi vividhvasoḥ vividhvatsu

Compound vividhvad -

Adverb -vividhvad

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria