Declension table of ?vivicvas

Deva

NeuterSingularDualPlural
Nominativevivicvat vivicuṣī vivicvāṃsi
Vocativevivicvat vivicuṣī vivicvāṃsi
Accusativevivicvat vivicuṣī vivicvāṃsi
Instrumentalvivicuṣā vivicvadbhyām vivicvadbhiḥ
Dativevivicuṣe vivicvadbhyām vivicvadbhyaḥ
Ablativevivicuṣaḥ vivicvadbhyām vivicvadbhyaḥ
Genitivevivicuṣaḥ vivicuṣoḥ vivicuṣām
Locativevivicuṣi vivicuṣoḥ vivicvatsu

Compound vivicvat -

Adverb -vivicvat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria