Declension table of ?vivicvas

Deva

MasculineSingularDualPlural
Nominativevivicvān vivicvāṃsau vivicvāṃsaḥ
Vocativevivicvan vivicvāṃsau vivicvāṃsaḥ
Accusativevivicvāṃsam vivicvāṃsau vivicuṣaḥ
Instrumentalvivicuṣā vivicvadbhyām vivicvadbhiḥ
Dativevivicuṣe vivicvadbhyām vivicvadbhyaḥ
Ablativevivicuṣaḥ vivicvadbhyām vivicvadbhyaḥ
Genitivevivicuṣaḥ vivicuṣoḥ vivicuṣām
Locativevivicuṣi vivicuṣoḥ vivicvatsu

Compound vivicvat -

Adverb -vivicvas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria