Declension table of ?viviṣuṣī

Deva

FeminineSingularDualPlural
Nominativeviviṣuṣī viviṣuṣyau viviṣuṣyaḥ
Vocativeviviṣuṣi viviṣuṣyau viviṣuṣyaḥ
Accusativeviviṣuṣīm viviṣuṣyau viviṣuṣīḥ
Instrumentalviviṣuṣyā viviṣuṣībhyām viviṣuṣībhiḥ
Dativeviviṣuṣyai viviṣuṣībhyām viviṣuṣībhyaḥ
Ablativeviviṣuṣyāḥ viviṣuṣībhyām viviṣuṣībhyaḥ
Genitiveviviṣuṣyāḥ viviṣuṣyoḥ viviṣuṣīṇām
Locativeviviṣuṣyām viviṣuṣyoḥ viviṣuṣīṣu

Compound viviṣuṣi - viviṣuṣī -

Adverb -viviṣuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria