Declension table of ?viviṣat

Deva

MasculineSingularDualPlural
Nominativeviviṣan viviṣantau viviṣantaḥ
Vocativeviviṣan viviṣantau viviṣantaḥ
Accusativeviviṣantam viviṣantau viviṣataḥ
Instrumentalviviṣatā viviṣadbhyām viviṣadbhiḥ
Dativeviviṣate viviṣadbhyām viviṣadbhyaḥ
Ablativeviviṣataḥ viviṣadbhyām viviṣadbhyaḥ
Genitiveviviṣataḥ viviṣatoḥ viviṣatām
Locativeviviṣati viviṣatoḥ viviṣatsu

Compound viviṣat -

Adverb -viviṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria