Declension table of ?viviṣāṇa

Deva

MasculineSingularDualPlural
Nominativeviviṣāṇaḥ viviṣāṇau viviṣāṇāḥ
Vocativeviviṣāṇa viviṣāṇau viviṣāṇāḥ
Accusativeviviṣāṇam viviṣāṇau viviṣāṇān
Instrumentalviviṣāṇena viviṣāṇābhyām viviṣāṇaiḥ viviṣāṇebhiḥ
Dativeviviṣāṇāya viviṣāṇābhyām viviṣāṇebhyaḥ
Ablativeviviṣāṇāt viviṣāṇābhyām viviṣāṇebhyaḥ
Genitiveviviṣāṇasya viviṣāṇayoḥ viviṣāṇānām
Locativeviviṣāṇe viviṣāṇayoḥ viviṣāṇeṣu

Compound viviṣāṇa -

Adverb -viviṣāṇam -viviṣāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria