Declension table of ?viveṣṭitā

Deva

FeminineSingularDualPlural
Nominativeviveṣṭitā viveṣṭite viveṣṭitāḥ
Vocativeviveṣṭite viveṣṭite viveṣṭitāḥ
Accusativeviveṣṭitām viveṣṭite viveṣṭitāḥ
Instrumentalviveṣṭitayā viveṣṭitābhyām viveṣṭitābhiḥ
Dativeviveṣṭitāyai viveṣṭitābhyām viveṣṭitābhyaḥ
Ablativeviveṣṭitāyāḥ viveṣṭitābhyām viveṣṭitābhyaḥ
Genitiveviveṣṭitāyāḥ viveṣṭitayoḥ viveṣṭitānām
Locativeviveṣṭitāyām viveṣṭitayoḥ viveṣṭitāsu

Adverb -viveṣṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria