Declension table of ?vivatsitavatī

Deva

FeminineSingularDualPlural
Nominativevivatsitavatī vivatsitavatyau vivatsitavatyaḥ
Vocativevivatsitavati vivatsitavatyau vivatsitavatyaḥ
Accusativevivatsitavatīm vivatsitavatyau vivatsitavatīḥ
Instrumentalvivatsitavatyā vivatsitavatībhyām vivatsitavatībhiḥ
Dativevivatsitavatyai vivatsitavatībhyām vivatsitavatībhyaḥ
Ablativevivatsitavatyāḥ vivatsitavatībhyām vivatsitavatībhyaḥ
Genitivevivatsitavatyāḥ vivatsitavatyoḥ vivatsitavatīnām
Locativevivatsitavatyām vivatsitavatyoḥ vivatsitavatīṣu

Compound vivatsitavati - vivatsitavatī -

Adverb -vivatsitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria