Declension table of ?vivatsitavat

Deva

NeuterSingularDualPlural
Nominativevivatsitavat vivatsitavantī vivatsitavatī vivatsitavanti
Vocativevivatsitavat vivatsitavantī vivatsitavatī vivatsitavanti
Accusativevivatsitavat vivatsitavantī vivatsitavatī vivatsitavanti
Instrumentalvivatsitavatā vivatsitavadbhyām vivatsitavadbhiḥ
Dativevivatsitavate vivatsitavadbhyām vivatsitavadbhyaḥ
Ablativevivatsitavataḥ vivatsitavadbhyām vivatsitavadbhyaḥ
Genitivevivatsitavataḥ vivatsitavatoḥ vivatsitavatām
Locativevivatsitavati vivatsitavatoḥ vivatsitavatsu

Adverb -vivatsitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria