Declension table of ?vivatsitavat

Deva

MasculineSingularDualPlural
Nominativevivatsitavān vivatsitavantau vivatsitavantaḥ
Vocativevivatsitavan vivatsitavantau vivatsitavantaḥ
Accusativevivatsitavantam vivatsitavantau vivatsitavataḥ
Instrumentalvivatsitavatā vivatsitavadbhyām vivatsitavadbhiḥ
Dativevivatsitavate vivatsitavadbhyām vivatsitavadbhyaḥ
Ablativevivatsitavataḥ vivatsitavadbhyām vivatsitavadbhyaḥ
Genitivevivatsitavataḥ vivatsitavatoḥ vivatsitavatām
Locativevivatsitavati vivatsitavatoḥ vivatsitavatsu

Compound vivatsitavat -

Adverb -vivatsitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria