Declension table of ?vivatsat

Deva

MasculineSingularDualPlural
Nominativevivatsan vivatsantau vivatsantaḥ
Vocativevivatsan vivatsantau vivatsantaḥ
Accusativevivatsantam vivatsantau vivatsataḥ
Instrumentalvivatsatā vivatsadbhyām vivatsadbhiḥ
Dativevivatsate vivatsadbhyām vivatsadbhyaḥ
Ablativevivatsataḥ vivatsadbhyām vivatsadbhyaḥ
Genitivevivatsataḥ vivatsatoḥ vivatsatām
Locativevivatsati vivatsatoḥ vivatsatsu

Compound vivatsat -

Adverb -vivatsantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria