Declension table of ?vivardhanī

Deva

FeminineSingularDualPlural
Nominativevivardhanī vivardhanyau vivardhanyaḥ
Vocativevivardhani vivardhanyau vivardhanyaḥ
Accusativevivardhanīm vivardhanyau vivardhanīḥ
Instrumentalvivardhanyā vivardhanībhyām vivardhanībhiḥ
Dativevivardhanyai vivardhanībhyām vivardhanībhyaḥ
Ablativevivardhanyāḥ vivardhanībhyām vivardhanībhyaḥ
Genitivevivardhanyāḥ vivardhanyoḥ vivardhanīnām
Locativevivardhanyām vivardhanyoḥ vivardhanīṣu

Compound vivardhani - vivardhanī -

Adverb -vivardhani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria