सुबन्तावली ?विवर्णयितव्य

Roma

पुमान्एकद्विबहु
प्रथमाविवर्णयितव्यः विवर्णयितव्यौ विवर्णयितव्याः
सम्बोधनम्विवर्णयितव्य विवर्णयितव्यौ विवर्णयितव्याः
द्वितीयाविवर्णयितव्यम् विवर्णयितव्यौ विवर्णयितव्यान्
तृतीयाविवर्णयितव्येन विवर्णयितव्याभ्याम् विवर्णयितव्यैः विवर्णयितव्येभिः
चतुर्थीविवर्णयितव्याय विवर्णयितव्याभ्याम् विवर्णयितव्येभ्यः
पञ्चमीविवर्णयितव्यात् विवर्णयितव्याभ्याम् विवर्णयितव्येभ्यः
षष्ठीविवर्णयितव्यस्य विवर्णयितव्ययोः विवर्णयितव्यानाम्
सप्तमीविवर्णयितव्ये विवर्णयितव्ययोः विवर्णयितव्येषु

समास विवर्णयितव्य

अव्यय ॰विवर्णयितव्यम् ॰विवर्णयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria