Declension table of ?vivakṣyat

Deva

NeuterSingularDualPlural
Nominativevivakṣyat vivakṣyantī vivakṣyatī vivakṣyanti
Vocativevivakṣyat vivakṣyantī vivakṣyatī vivakṣyanti
Accusativevivakṣyat vivakṣyantī vivakṣyatī vivakṣyanti
Instrumentalvivakṣyatā vivakṣyadbhyām vivakṣyadbhiḥ
Dativevivakṣyate vivakṣyadbhyām vivakṣyadbhyaḥ
Ablativevivakṣyataḥ vivakṣyadbhyām vivakṣyadbhyaḥ
Genitivevivakṣyataḥ vivakṣyatoḥ vivakṣyatām
Locativevivakṣyati vivakṣyatoḥ vivakṣyatsu

Adverb -vivakṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria