Declension table of ?vivakṣyat

Deva

MasculineSingularDualPlural
Nominativevivakṣyan vivakṣyantau vivakṣyantaḥ
Vocativevivakṣyan vivakṣyantau vivakṣyantaḥ
Accusativevivakṣyantam vivakṣyantau vivakṣyataḥ
Instrumentalvivakṣyatā vivakṣyadbhyām vivakṣyadbhiḥ
Dativevivakṣyate vivakṣyadbhyām vivakṣyadbhyaḥ
Ablativevivakṣyataḥ vivakṣyadbhyām vivakṣyadbhyaḥ
Genitivevivakṣyataḥ vivakṣyatoḥ vivakṣyatām
Locativevivakṣyati vivakṣyatoḥ vivakṣyatsu

Compound vivakṣyat -

Adverb -vivakṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria