Declension table of ?vivakṣyantī

Deva

FeminineSingularDualPlural
Nominativevivakṣyantī vivakṣyantyau vivakṣyantyaḥ
Vocativevivakṣyanti vivakṣyantyau vivakṣyantyaḥ
Accusativevivakṣyantīm vivakṣyantyau vivakṣyantīḥ
Instrumentalvivakṣyantyā vivakṣyantībhyām vivakṣyantībhiḥ
Dativevivakṣyantyai vivakṣyantībhyām vivakṣyantībhyaḥ
Ablativevivakṣyantyāḥ vivakṣyantībhyām vivakṣyantībhyaḥ
Genitivevivakṣyantyāḥ vivakṣyantyoḥ vivakṣyantīnām
Locativevivakṣyantyām vivakṣyantyoḥ vivakṣyantīṣu

Compound vivakṣyanti - vivakṣyantī -

Adverb -vivakṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria