Declension table of ?vivakṣya

Deva

MasculineSingularDualPlural
Nominativevivakṣyaḥ vivakṣyau vivakṣyāḥ
Vocativevivakṣya vivakṣyau vivakṣyāḥ
Accusativevivakṣyam vivakṣyau vivakṣyān
Instrumentalvivakṣyeṇa vivakṣyābhyām vivakṣyaiḥ vivakṣyebhiḥ
Dativevivakṣyāya vivakṣyābhyām vivakṣyebhyaḥ
Ablativevivakṣyāt vivakṣyābhyām vivakṣyebhyaḥ
Genitivevivakṣyasya vivakṣyayoḥ vivakṣyāṇām
Locativevivakṣye vivakṣyayoḥ vivakṣyeṣu

Compound vivakṣya -

Adverb -vivakṣyam -vivakṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria