सुबन्तावली ?विवक्षितव्य

Roma

पुमान्एकद्विबहु
प्रथमाविवक्षितव्यः विवक्षितव्यौ विवक्षितव्याः
सम्बोधनम्विवक्षितव्य विवक्षितव्यौ विवक्षितव्याः
द्वितीयाविवक्षितव्यम् विवक्षितव्यौ विवक्षितव्यान्
तृतीयाविवक्षितव्येन विवक्षितव्याभ्याम् विवक्षितव्यैः विवक्षितव्येभिः
चतुर्थीविवक्षितव्याय विवक्षितव्याभ्याम् विवक्षितव्येभ्यः
पञ्चमीविवक्षितव्यात् विवक्षितव्याभ्याम् विवक्षितव्येभ्यः
षष्ठीविवक्षितव्यस्य विवक्षितव्ययोः विवक्षितव्यानाम्
सप्तमीविवक्षितव्ये विवक्षितव्ययोः विवक्षितव्येषु

समास विवक्षितव्य

अव्यय ॰विवक्षितव्यम् ॰विवक्षितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria