Declension table of ?vivakṣitavya

Deva

MasculineSingularDualPlural
Nominativevivakṣitavyaḥ vivakṣitavyau vivakṣitavyāḥ
Vocativevivakṣitavya vivakṣitavyau vivakṣitavyāḥ
Accusativevivakṣitavyam vivakṣitavyau vivakṣitavyān
Instrumentalvivakṣitavyena vivakṣitavyābhyām vivakṣitavyaiḥ vivakṣitavyebhiḥ
Dativevivakṣitavyāya vivakṣitavyābhyām vivakṣitavyebhyaḥ
Ablativevivakṣitavyāt vivakṣitavyābhyām vivakṣitavyebhyaḥ
Genitivevivakṣitavyasya vivakṣitavyayoḥ vivakṣitavyānām
Locativevivakṣitavye vivakṣitavyayoḥ vivakṣitavyeṣu

Compound vivakṣitavya -

Adverb -vivakṣitavyam -vivakṣitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria