Declension table of ?vivakṣitavat

Deva

MasculineSingularDualPlural
Nominativevivakṣitavān vivakṣitavantau vivakṣitavantaḥ
Vocativevivakṣitavan vivakṣitavantau vivakṣitavantaḥ
Accusativevivakṣitavantam vivakṣitavantau vivakṣitavataḥ
Instrumentalvivakṣitavatā vivakṣitavadbhyām vivakṣitavadbhiḥ
Dativevivakṣitavate vivakṣitavadbhyām vivakṣitavadbhyaḥ
Ablativevivakṣitavataḥ vivakṣitavadbhyām vivakṣitavadbhyaḥ
Genitivevivakṣitavataḥ vivakṣitavatoḥ vivakṣitavatām
Locativevivakṣitavati vivakṣitavatoḥ vivakṣitavatsu

Compound vivakṣitavat -

Adverb -vivakṣitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria