Declension table of ?vivakṣitā

Deva

FeminineSingularDualPlural
Nominativevivakṣitā vivakṣite vivakṣitāḥ
Vocativevivakṣite vivakṣite vivakṣitāḥ
Accusativevivakṣitām vivakṣite vivakṣitāḥ
Instrumentalvivakṣitayā vivakṣitābhyām vivakṣitābhiḥ
Dativevivakṣitāyai vivakṣitābhyām vivakṣitābhyaḥ
Ablativevivakṣitāyāḥ vivakṣitābhyām vivakṣitābhyaḥ
Genitivevivakṣitāyāḥ vivakṣitayoḥ vivakṣitānām
Locativevivakṣitāyām vivakṣitayoḥ vivakṣitāsu

Adverb -vivakṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria