Declension table of vivakṣita

Deva

NeuterSingularDualPlural
Nominativevivakṣitam vivakṣite vivakṣitāni
Vocativevivakṣita vivakṣite vivakṣitāni
Accusativevivakṣitam vivakṣite vivakṣitāni
Instrumentalvivakṣitena vivakṣitābhyām vivakṣitaiḥ
Dativevivakṣitāya vivakṣitābhyām vivakṣitebhyaḥ
Ablativevivakṣitāt vivakṣitābhyām vivakṣitebhyaḥ
Genitivevivakṣitasya vivakṣitayoḥ vivakṣitānām
Locativevivakṣite vivakṣitayoḥ vivakṣiteṣu

Compound vivakṣita -

Adverb -vivakṣitam -vivakṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria