सुबन्तावली ?विवक्षिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाविवक्षिष्यन्ती विवक्षिष्यन्त्यौ विवक्षिष्यन्त्यः
सम्बोधनम्विवक्षिष्यन्ति विवक्षिष्यन्त्यौ विवक्षिष्यन्त्यः
द्वितीयाविवक्षिष्यन्तीम् विवक्षिष्यन्त्यौ विवक्षिष्यन्तीः
तृतीयाविवक्षिष्यन्त्या विवक्षिष्यन्तीभ्याम् विवक्षिष्यन्तीभिः
चतुर्थीविवक्षिष्यन्त्यै विवक्षिष्यन्तीभ्याम् विवक्षिष्यन्तीभ्यः
पञ्चमीविवक्षिष्यन्त्याः विवक्षिष्यन्तीभ्याम् विवक्षिष्यन्तीभ्यः
षष्ठीविवक्षिष्यन्त्याः विवक्षिष्यन्त्योः विवक्षिष्यन्तीनाम्
सप्तमीविवक्षिष्यन्त्याम् विवक्षिष्यन्त्योः विवक्षिष्यन्तीषु

समास विवक्षिष्यन्ति विवक्षिष्यन्ती

अव्यय ॰विवक्षिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria