Declension table of ?vivakṣat

Deva

MasculineSingularDualPlural
Nominativevivakṣan vivakṣantau vivakṣantaḥ
Vocativevivakṣan vivakṣantau vivakṣantaḥ
Accusativevivakṣantam vivakṣantau vivakṣataḥ
Instrumentalvivakṣatā vivakṣadbhyām vivakṣadbhiḥ
Dativevivakṣate vivakṣadbhyām vivakṣadbhyaḥ
Ablativevivakṣataḥ vivakṣadbhyām vivakṣadbhyaḥ
Genitivevivakṣataḥ vivakṣatoḥ vivakṣatām
Locativevivakṣati vivakṣatoḥ vivakṣatsu

Compound vivakṣat -

Adverb -vivakṣantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria