Declension table of ?vivakṣantī

Deva

FeminineSingularDualPlural
Nominativevivakṣantī vivakṣantyau vivakṣantyaḥ
Vocativevivakṣanti vivakṣantyau vivakṣantyaḥ
Accusativevivakṣantīm vivakṣantyau vivakṣantīḥ
Instrumentalvivakṣantyā vivakṣantībhyām vivakṣantībhiḥ
Dativevivakṣantyai vivakṣantībhyām vivakṣantībhyaḥ
Ablativevivakṣantyāḥ vivakṣantībhyām vivakṣantībhyaḥ
Genitivevivakṣantyāḥ vivakṣantyoḥ vivakṣantīnām
Locativevivakṣantyām vivakṣantyoḥ vivakṣantīṣu

Compound vivakṣanti - vivakṣantī -

Adverb -vivakṣanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria