Declension table of ?vivacatī

Deva

FeminineSingularDualPlural
Nominativevivacatī vivacatyau vivacatyaḥ
Vocativevivacati vivacatyau vivacatyaḥ
Accusativevivacatīm vivacatyau vivacatīḥ
Instrumentalvivacatyā vivacatībhyām vivacatībhiḥ
Dativevivacatyai vivacatībhyām vivacatībhyaḥ
Ablativevivacatyāḥ vivacatībhyām vivacatībhyaḥ
Genitivevivacatyāḥ vivacatyoḥ vivacatīnām
Locativevivacatyām vivacatyoḥ vivacatīṣu

Compound vivacati - vivacatī -

Adverb -vivacati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria