Declension table of ?vivacat

Deva

NeuterSingularDualPlural
Nominativevivacat vivacantī vivacatī vivacanti
Vocativevivacat vivacantī vivacatī vivacanti
Accusativevivacat vivacantī vivacatī vivacanti
Instrumentalvivacatā vivacadbhyām vivacadbhiḥ
Dativevivacate vivacadbhyām vivacadbhyaḥ
Ablativevivacataḥ vivacadbhyām vivacadbhyaḥ
Genitivevivacataḥ vivacatoḥ vivacatām
Locativevivacati vivacatoḥ vivacatsu

Adverb -vivacatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria