सुबन्तावली ?विवासनवता

Roma

स्त्रीएकद्विबहु
प्रथमाविवासनवता विवासनवते विवासनवताः
सम्बोधनम्विवासनवते विवासनवते विवासनवताः
द्वितीयाविवासनवताम् विवासनवते विवासनवताः
तृतीयाविवासनवतया विवासनवताभ्याम् विवासनवताभिः
चतुर्थीविवासनवतायै विवासनवताभ्याम् विवासनवताभ्यः
पञ्चमीविवासनवतायाः विवासनवताभ्याम् विवासनवताभ्यः
षष्ठीविवासनवतायाः विवासनवतयोः विवासनवतानाम्
सप्तमीविवासनवतायाम् विवासनवतयोः विवासनवतासु

अव्यय ॰विवासनवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria