सुबन्तावली ?विवासनवत्

Roma

पुमान्एकद्विबहु
प्रथमाविवासनवान् विवासनवन्तौ विवासनवन्तः
सम्बोधनम्विवासनवन् विवासनवन्तौ विवासनवन्तः
द्वितीयाविवासनवन्तम् विवासनवन्तौ विवासनवतः
तृतीयाविवासनवता विवासनवद्भ्याम् विवासनवद्भिः
चतुर्थीविवासनवते विवासनवद्भ्याम् विवासनवद्भ्यः
पञ्चमीविवासनवतः विवासनवद्भ्याम् विवासनवद्भ्यः
षष्ठीविवासनवतः विवासनवतोः विवासनवताम्
सप्तमीविवासनवति विवासनवतोः विवासनवत्सु

समास विवासनवत्

अव्यय ॰विवासनवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria