सुबन्तावली ?विवासकरण

Roma

नपुंसकम्एकद्विबहु
प्रथमाविवासकरणम् विवासकरणे विवासकरणानि
सम्बोधनम्विवासकरण विवासकरणे विवासकरणानि
द्वितीयाविवासकरणम् विवासकरणे विवासकरणानि
तृतीयाविवासकरणेन विवासकरणाभ्याम् विवासकरणैः
चतुर्थीविवासकरणाय विवासकरणाभ्याम् विवासकरणेभ्यः
पञ्चमीविवासकरणात् विवासकरणाभ्याम् विवासकरणेभ्यः
षष्ठीविवासकरणस्य विवासकरणयोः विवासकरणानाम्
सप्तमीविवासकरणे विवासकरणयोः विवासकरणेषु

समास विवासकरण

अव्यय ॰विवासकरणम् ॰विवासकरणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria