Declension table of ?vivāhakāmā

Deva

FeminineSingularDualPlural
Nominativevivāhakāmā vivāhakāme vivāhakāmāḥ
Vocativevivāhakāme vivāhakāme vivāhakāmāḥ
Accusativevivāhakāmām vivāhakāme vivāhakāmāḥ
Instrumentalvivāhakāmayā vivāhakāmābhyām vivāhakāmābhiḥ
Dativevivāhakāmāyai vivāhakāmābhyām vivāhakāmābhyaḥ
Ablativevivāhakāmāyāḥ vivāhakāmābhyām vivāhakāmābhyaḥ
Genitivevivāhakāmāyāḥ vivāhakāmayoḥ vivāhakāmānām
Locativevivāhakāmāyām vivāhakāmayoḥ vivāhakāmāsu

Adverb -vivāhakāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria