सुबन्तावली ?विवाहचतुर्थीकर्मन्

Roma

नपुंसकम्एकद्विबहु
प्रथमाविवाहचतुर्थीकर्म विवाहचतुर्थीकर्मणी विवाहचतुर्थीकर्माणि
सम्बोधनम्विवाहचतुर्थीकर्मन् विवाहचतुर्थीकर्म विवाहचतुर्थीकर्मणी विवाहचतुर्थीकर्माणि
द्वितीयाविवाहचतुर्थीकर्म विवाहचतुर्थीकर्मणी विवाहचतुर्थीकर्माणि
तृतीयाविवाहचतुर्थीकर्मणा विवाहचतुर्थीकर्मभ्याम् विवाहचतुर्थीकर्मभिः
चतुर्थीविवाहचतुर्थीकर्मणे विवाहचतुर्थीकर्मभ्याम् विवाहचतुर्थीकर्मभ्यः
पञ्चमीविवाहचतुर्थीकर्मणः विवाहचतुर्थीकर्मभ्याम् विवाहचतुर्थीकर्मभ्यः
षष्ठीविवाहचतुर्थीकर्मणः विवाहचतुर्थीकर्मणोः विवाहचतुर्थीकर्मणाम्
सप्तमीविवाहचतुर्थीकर्मणि विवाहचतुर्थीकर्मणोः विवाहचतुर्थीकर्मसु

समास विवाहचतुर्थीकर्म

अव्यय ॰विवाहचतुर्थीकर्म ॰विवाहचतुर्थीकर्मम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria