सुबन्तावली ?विवादार्णवभङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाविवादार्णवभङ्गः विवादार्णवभङ्गौ विवादार्णवभङ्गाः
सम्बोधनम्विवादार्णवभङ्ग विवादार्णवभङ्गौ विवादार्णवभङ्गाः
द्वितीयाविवादार्णवभङ्गम् विवादार्णवभङ्गौ विवादार्णवभङ्गान्
तृतीयाविवादार्णवभङ्गेन विवादार्णवभङ्गाभ्याम् विवादार्णवभङ्गैः विवादार्णवभङ्गेभिः
चतुर्थीविवादार्णवभङ्गाय विवादार्णवभङ्गाभ्याम् विवादार्णवभङ्गेभ्यः
पञ्चमीविवादार्णवभङ्गात् विवादार्णवभङ्गाभ्याम् विवादार्णवभङ्गेभ्यः
षष्ठीविवादार्णवभङ्गस्य विवादार्णवभङ्गयोः विवादार्णवभङ्गानाम्
सप्तमीविवादार्णवभङ्गे विवादार्णवभङ्गयोः विवादार्णवभङ्गेषु

समास विवादार्णवभङ्ग

अव्यय ॰विवादार्णवभङ्गम् ॰विवादार्णवभङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria