सुबन्तावली ?विवृत्त्यभिप्राय

Roma

पुमान्एकद्विबहु
प्रथमाविवृत्त्यभिप्रायः विवृत्त्यभिप्रायौ विवृत्त्यभिप्रायाः
सम्बोधनम्विवृत्त्यभिप्राय विवृत्त्यभिप्रायौ विवृत्त्यभिप्रायाः
द्वितीयाविवृत्त्यभिप्रायम् विवृत्त्यभिप्रायौ विवृत्त्यभिप्रायान्
तृतीयाविवृत्त्यभिप्रायेण विवृत्त्यभिप्रायाभ्याम् विवृत्त्यभिप्रायैः विवृत्त्यभिप्रायेभिः
चतुर्थीविवृत्त्यभिप्रायाय विवृत्त्यभिप्रायाभ्याम् विवृत्त्यभिप्रायेभ्यः
पञ्चमीविवृत्त्यभिप्रायात् विवृत्त्यभिप्रायाभ्याम् विवृत्त्यभिप्रायेभ्यः
षष्ठीविवृत्त्यभिप्रायस्य विवृत्त्यभिप्राययोः विवृत्त्यभिप्रायाणाम्
सप्तमीविवृत्त्यभिप्राये विवृत्त्यभिप्राययोः विवृत्त्यभिप्रायेषु

समास विवृत्त्यभिप्राय

अव्यय ॰विवृत्त्यभिप्रायम् ॰विवृत्त्यभिप्रायात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria