सुबन्तावली ?विवृत्तिपूर्वा

Roma

स्त्रीएकद्विबहु
प्रथमाविवृत्तिपूर्वा विवृत्तिपूर्वे विवृत्तिपूर्वाः
सम्बोधनम्विवृत्तिपूर्वे विवृत्तिपूर्वे विवृत्तिपूर्वाः
द्वितीयाविवृत्तिपूर्वाम् विवृत्तिपूर्वे विवृत्तिपूर्वाः
तृतीयाविवृत्तिपूर्वया विवृत्तिपूर्वाभ्याम् विवृत्तिपूर्वाभिः
चतुर्थीविवृत्तिपूर्वायै विवृत्तिपूर्वाभ्याम् विवृत्तिपूर्वाभ्यः
पञ्चमीविवृत्तिपूर्वायाः विवृत्तिपूर्वाभ्याम् विवृत्तिपूर्वाभ्यः
षष्ठीविवृत्तिपूर्वायाः विवृत्तिपूर्वयोः विवृत्तिपूर्वाणाम्
सप्तमीविवृत्तिपूर्वायाम् विवृत्तिपूर्वयोः विवृत्तिपूर्वासु

अव्यय ॰विवृत्तिपूर्वम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria