सुबन्तावली ?विवृत्तिपूर्व

Roma

पुमान्एकद्विबहु
प्रथमाविवृत्तिपूर्वः विवृत्तिपूर्वौ विवृत्तिपूर्वाः
सम्बोधनम्विवृत्तिपूर्व विवृत्तिपूर्वौ विवृत्तिपूर्वाः
द्वितीयाविवृत्तिपूर्वम् विवृत्तिपूर्वौ विवृत्तिपूर्वान्
तृतीयाविवृत्तिपूर्वेण विवृत्तिपूर्वाभ्याम् विवृत्तिपूर्वैः विवृत्तिपूर्वेभिः
चतुर्थीविवृत्तिपूर्वाय विवृत्तिपूर्वाभ्याम् विवृत्तिपूर्वेभ्यः
पञ्चमीविवृत्तिपूर्वात् विवृत्तिपूर्वाभ्याम् विवृत्तिपूर्वेभ्यः
षष्ठीविवृत्तिपूर्वस्य विवृत्तिपूर्वयोः विवृत्तिपूर्वाणाम्
सप्तमीविवृत्तिपूर्वे विवृत्तिपूर्वयोः विवृत्तिपूर्वेषु

समास विवृत्तिपूर्व

अव्यय ॰विवृत्तिपूर्वम् ॰विवृत्तिपूर्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria