सुबन्तावली ?विवृत्ताक्ष

Roma

पुमान्एकद्विबहु
प्रथमाविवृत्ताक्षः विवृत्ताक्षौ विवृत्ताक्षाः
सम्बोधनम्विवृत्ताक्ष विवृत्ताक्षौ विवृत्ताक्षाः
द्वितीयाविवृत्ताक्षम् विवृत्ताक्षौ विवृत्ताक्षान्
तृतीयाविवृत्ताक्षेण विवृत्ताक्षाभ्याम् विवृत्ताक्षैः विवृत्ताक्षेभिः
चतुर्थीविवृत्ताक्षाय विवृत्ताक्षाभ्याम् विवृत्ताक्षेभ्यः
पञ्चमीविवृत्ताक्षात् विवृत्ताक्षाभ्याम् विवृत्ताक्षेभ्यः
षष्ठीविवृत्ताक्षस्य विवृत्ताक्षयोः विवृत्ताक्षाणाम्
सप्तमीविवृत्ताक्षे विवृत्ताक्षयोः विवृत्ताक्षेषु

समास विवृत्ताक्ष

अव्यय ॰विवृत्ताक्षम् ॰विवृत्ताक्षात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria