Declension table of ?vivṛtsyantī

Deva

FeminineSingularDualPlural
Nominativevivṛtsyantī vivṛtsyantyau vivṛtsyantyaḥ
Vocativevivṛtsyanti vivṛtsyantyau vivṛtsyantyaḥ
Accusativevivṛtsyantīm vivṛtsyantyau vivṛtsyantīḥ
Instrumentalvivṛtsyantyā vivṛtsyantībhyām vivṛtsyantībhiḥ
Dativevivṛtsyantyai vivṛtsyantībhyām vivṛtsyantībhyaḥ
Ablativevivṛtsyantyāḥ vivṛtsyantībhyām vivṛtsyantībhyaḥ
Genitivevivṛtsyantyāḥ vivṛtsyantyoḥ vivṛtsyantīnām
Locativevivṛtsyantyām vivṛtsyantyoḥ vivṛtsyantīṣu

Compound vivṛtsyanti - vivṛtsyantī -

Adverb -vivṛtsyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria