सुबन्तावली ?विवृत्स्यमान

Roma

पुमान्एकद्विबहु
प्रथमाविवृत्स्यमानः विवृत्स्यमानौ विवृत्स्यमानाः
सम्बोधनम्विवृत्स्यमान विवृत्स्यमानौ विवृत्स्यमानाः
द्वितीयाविवृत्स्यमानम् विवृत्स्यमानौ विवृत्स्यमानान्
तृतीयाविवृत्स्यमानेन विवृत्स्यमानाभ्याम् विवृत्स्यमानैः विवृत्स्यमानेभिः
चतुर्थीविवृत्स्यमानाय विवृत्स्यमानाभ्याम् विवृत्स्यमानेभ्यः
पञ्चमीविवृत्स्यमानात् विवृत्स्यमानाभ्याम् विवृत्स्यमानेभ्यः
षष्ठीविवृत्स्यमानस्य विवृत्स्यमानयोः विवृत्स्यमानानाम्
सप्तमीविवृत्स्यमाने विवृत्स्यमानयोः विवृत्स्यमानेषु

समास विवृत्स्यमान

अव्यय ॰विवृत्स्यमानम् ॰विवृत्स्यमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria