Declension table of ?vivṛtsitavat

Deva

MasculineSingularDualPlural
Nominativevivṛtsitavān vivṛtsitavantau vivṛtsitavantaḥ
Vocativevivṛtsitavan vivṛtsitavantau vivṛtsitavantaḥ
Accusativevivṛtsitavantam vivṛtsitavantau vivṛtsitavataḥ
Instrumentalvivṛtsitavatā vivṛtsitavadbhyām vivṛtsitavadbhiḥ
Dativevivṛtsitavate vivṛtsitavadbhyām vivṛtsitavadbhyaḥ
Ablativevivṛtsitavataḥ vivṛtsitavadbhyām vivṛtsitavadbhyaḥ
Genitivevivṛtsitavataḥ vivṛtsitavatoḥ vivṛtsitavatām
Locativevivṛtsitavati vivṛtsitavatoḥ vivṛtsitavatsu

Compound vivṛtsitavat -

Adverb -vivṛtsitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria