Declension table of ?vivṛtsitā

Deva

FeminineSingularDualPlural
Nominativevivṛtsitā vivṛtsite vivṛtsitāḥ
Vocativevivṛtsite vivṛtsite vivṛtsitāḥ
Accusativevivṛtsitām vivṛtsite vivṛtsitāḥ
Instrumentalvivṛtsitayā vivṛtsitābhyām vivṛtsitābhiḥ
Dativevivṛtsitāyai vivṛtsitābhyām vivṛtsitābhyaḥ
Ablativevivṛtsitāyāḥ vivṛtsitābhyām vivṛtsitābhyaḥ
Genitivevivṛtsitāyāḥ vivṛtsitayoḥ vivṛtsitānām
Locativevivṛtsitāyām vivṛtsitayoḥ vivṛtsitāsu

Adverb -vivṛtsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria