Declension table of ?vivṛtsat

Deva

MasculineSingularDualPlural
Nominativevivṛtsan vivṛtsantau vivṛtsantaḥ
Vocativevivṛtsan vivṛtsantau vivṛtsantaḥ
Accusativevivṛtsantam vivṛtsantau vivṛtsataḥ
Instrumentalvivṛtsatā vivṛtsadbhyām vivṛtsadbhiḥ
Dativevivṛtsate vivṛtsadbhyām vivṛtsadbhyaḥ
Ablativevivṛtsataḥ vivṛtsadbhyām vivṛtsadbhyaḥ
Genitivevivṛtsataḥ vivṛtsatoḥ vivṛtsatām
Locativevivṛtsati vivṛtsatoḥ vivṛtsatsu

Compound vivṛtsat -

Adverb -vivṛtsantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria