Declension table of ?vivṛtsanīya

Deva

NeuterSingularDualPlural
Nominativevivṛtsanīyam vivṛtsanīye vivṛtsanīyāni
Vocativevivṛtsanīya vivṛtsanīye vivṛtsanīyāni
Accusativevivṛtsanīyam vivṛtsanīye vivṛtsanīyāni
Instrumentalvivṛtsanīyena vivṛtsanīyābhyām vivṛtsanīyaiḥ
Dativevivṛtsanīyāya vivṛtsanīyābhyām vivṛtsanīyebhyaḥ
Ablativevivṛtsanīyāt vivṛtsanīyābhyām vivṛtsanīyebhyaḥ
Genitivevivṛtsanīyasya vivṛtsanīyayoḥ vivṛtsanīyānām
Locativevivṛtsanīye vivṛtsanīyayoḥ vivṛtsanīyeṣu

Compound vivṛtsanīya -

Adverb -vivṛtsanīyam -vivṛtsanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria