Declension table of ?vivṛtsanīya

Deva

MasculineSingularDualPlural
Nominativevivṛtsanīyaḥ vivṛtsanīyau vivṛtsanīyāḥ
Vocativevivṛtsanīya vivṛtsanīyau vivṛtsanīyāḥ
Accusativevivṛtsanīyam vivṛtsanīyau vivṛtsanīyān
Instrumentalvivṛtsanīyena vivṛtsanīyābhyām vivṛtsanīyaiḥ vivṛtsanīyebhiḥ
Dativevivṛtsanīyāya vivṛtsanīyābhyām vivṛtsanīyebhyaḥ
Ablativevivṛtsanīyāt vivṛtsanīyābhyām vivṛtsanīyebhyaḥ
Genitivevivṛtsanīyasya vivṛtsanīyayoḥ vivṛtsanīyānām
Locativevivṛtsanīye vivṛtsanīyayoḥ vivṛtsanīyeṣu

Compound vivṛtsanīya -

Adverb -vivṛtsanīyam -vivṛtsanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria