सुबन्तावली ?विवृद्धमत्सर

Roma

नपुंसकम्एकद्विबहु
प्रथमाविवृद्धमत्सरम् विवृद्धमत्सरे विवृद्धमत्सराणि
सम्बोधनम्विवृद्धमत्सर विवृद्धमत्सरे विवृद्धमत्सराणि
द्वितीयाविवृद्धमत्सरम् विवृद्धमत्सरे विवृद्धमत्सराणि
तृतीयाविवृद्धमत्सरेण विवृद्धमत्सराभ्याम् विवृद्धमत्सरैः
चतुर्थीविवृद्धमत्सराय विवृद्धमत्सराभ्याम् विवृद्धमत्सरेभ्यः
पञ्चमीविवृद्धमत्सरात् विवृद्धमत्सराभ्याम् विवृद्धमत्सरेभ्यः
षष्ठीविवृद्धमत्सरस्य विवृद्धमत्सरयोः विवृद्धमत्सराणाम्
सप्तमीविवृद्धमत्सरे विवृद्धमत्सरयोः विवृद्धमत्सरेषु

समास विवृद्धमत्सर

अव्यय ॰विवृद्धमत्सरम् ॰विवृद्धमत्सरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria